Declension table of sāṃvatsarika

Deva

NeuterSingularDualPlural
Nominativesāṃvatsarikam sāṃvatsarike sāṃvatsarikāṇi
Vocativesāṃvatsarika sāṃvatsarike sāṃvatsarikāṇi
Accusativesāṃvatsarikam sāṃvatsarike sāṃvatsarikāṇi
Instrumentalsāṃvatsarikeṇa sāṃvatsarikābhyām sāṃvatsarikaiḥ
Dativesāṃvatsarikāya sāṃvatsarikābhyām sāṃvatsarikebhyaḥ
Ablativesāṃvatsarikāt sāṃvatsarikābhyām sāṃvatsarikebhyaḥ
Genitivesāṃvatsarikasya sāṃvatsarikayoḥ sāṃvatsarikāṇām
Locativesāṃvatsarike sāṃvatsarikayoḥ sāṃvatsarikeṣu

Compound sāṃvatsarika -

Adverb -sāṃvatsarikam -sāṃvatsarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria