Declension table of sāṃvatsarika

Deva

MasculineSingularDualPlural
Nominativesāṃvatsarikaḥ sāṃvatsarikau sāṃvatsarikāḥ
Vocativesāṃvatsarika sāṃvatsarikau sāṃvatsarikāḥ
Accusativesāṃvatsarikam sāṃvatsarikau sāṃvatsarikān
Instrumentalsāṃvatsarikeṇa sāṃvatsarikābhyām sāṃvatsarikaiḥ sāṃvatsarikebhiḥ
Dativesāṃvatsarikāya sāṃvatsarikābhyām sāṃvatsarikebhyaḥ
Ablativesāṃvatsarikāt sāṃvatsarikābhyām sāṃvatsarikebhyaḥ
Genitivesāṃvatsarikasya sāṃvatsarikayoḥ sāṃvatsarikāṇām
Locativesāṃvatsarike sāṃvatsarikayoḥ sāṃvatsarikeṣu

Compound sāṃvatsarika -

Adverb -sāṃvatsarikam -sāṃvatsarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria