Declension table of sāṃvatsarī

Deva

FeminineSingularDualPlural
Nominativesāṃvatsarī sāṃvatsaryau sāṃvatsaryaḥ
Vocativesāṃvatsari sāṃvatsaryau sāṃvatsaryaḥ
Accusativesāṃvatsarīm sāṃvatsaryau sāṃvatsarīḥ
Instrumentalsāṃvatsaryā sāṃvatsarībhyām sāṃvatsarībhiḥ
Dativesāṃvatsaryai sāṃvatsarībhyām sāṃvatsarībhyaḥ
Ablativesāṃvatsaryāḥ sāṃvatsarībhyām sāṃvatsarībhyaḥ
Genitivesāṃvatsaryāḥ sāṃvatsaryoḥ sāṃvatsarīṇām
Locativesāṃvatsaryām sāṃvatsaryoḥ sāṃvatsarīṣu

Compound sāṃvatsari - sāṃvatsarī -

Adverb -sāṃvatsari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria