Declension table of sāmpradāyika

Deva

MasculineSingularDualPlural
Nominativesāmpradāyikaḥ sāmpradāyikau sāmpradāyikāḥ
Vocativesāmpradāyika sāmpradāyikau sāmpradāyikāḥ
Accusativesāmpradāyikam sāmpradāyikau sāmpradāyikān
Instrumentalsāmpradāyikena sāmpradāyikābhyām sāmpradāyikaiḥ sāmpradāyikebhiḥ
Dativesāmpradāyikāya sāmpradāyikābhyām sāmpradāyikebhyaḥ
Ablativesāmpradāyikāt sāmpradāyikābhyām sāmpradāyikebhyaḥ
Genitivesāmpradāyikasya sāmpradāyikayoḥ sāmpradāyikānām
Locativesāmpradāyike sāmpradāyikayoḥ sāmpradāyikeṣu

Compound sāmpradāyika -

Adverb -sāmpradāyikam -sāmpradāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria