Declension table of sānnidhya

Deva

NeuterSingularDualPlural
Nominativesānnidhyam sānnidhye sānnidhyāni
Vocativesānnidhya sānnidhye sānnidhyāni
Accusativesānnidhyam sānnidhye sānnidhyāni
Instrumentalsānnidhyena sānnidhyābhyām sānnidhyaiḥ
Dativesānnidhyāya sānnidhyābhyām sānnidhyebhyaḥ
Ablativesānnidhyāt sānnidhyābhyām sānnidhyebhyaḥ
Genitivesānnidhyasya sānnidhyayoḥ sānnidhyānām
Locativesānnidhye sānnidhyayoḥ sānnidhyeṣu

Compound sānnidhya -

Adverb -sānnidhyam -sānnidhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria