Declension table of sāṅkhyasūtra

Deva

NeuterSingularDualPlural
Nominativesāṅkhyasūtram sāṅkhyasūtre sāṅkhyasūtrāṇi
Vocativesāṅkhyasūtra sāṅkhyasūtre sāṅkhyasūtrāṇi
Accusativesāṅkhyasūtram sāṅkhyasūtre sāṅkhyasūtrāṇi
Instrumentalsāṅkhyasūtreṇa sāṅkhyasūtrābhyām sāṅkhyasūtraiḥ
Dativesāṅkhyasūtrāya sāṅkhyasūtrābhyām sāṅkhyasūtrebhyaḥ
Ablativesāṅkhyasūtrāt sāṅkhyasūtrābhyām sāṅkhyasūtrebhyaḥ
Genitivesāṅkhyasūtrasya sāṅkhyasūtrayoḥ sāṅkhyasūtrāṇām
Locativesāṅkhyasūtre sāṅkhyasūtrayoḥ sāṅkhyasūtreṣu

Compound sāṅkhyasūtra -

Adverb -sāṅkhyasūtram -sāṅkhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria