Declension table of sāṅkhyasāra

Deva

MasculineSingularDualPlural
Nominativesāṅkhyasāraḥ sāṅkhyasārau sāṅkhyasārāḥ
Vocativesāṅkhyasāra sāṅkhyasārau sāṅkhyasārāḥ
Accusativesāṅkhyasāram sāṅkhyasārau sāṅkhyasārān
Instrumentalsāṅkhyasāreṇa sāṅkhyasārābhyām sāṅkhyasāraiḥ sāṅkhyasārebhiḥ
Dativesāṅkhyasārāya sāṅkhyasārābhyām sāṅkhyasārebhyaḥ
Ablativesāṅkhyasārāt sāṅkhyasārābhyām sāṅkhyasārebhyaḥ
Genitivesāṅkhyasārasya sāṅkhyasārayoḥ sāṅkhyasārāṇām
Locativesāṅkhyasāre sāṅkhyasārayoḥ sāṅkhyasāreṣu

Compound sāṅkhyasāra -

Adverb -sāṅkhyasāram -sāṅkhyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria