Declension table of sāṅkhyakārikā

Deva

FeminineSingularDualPlural
Nominativesāṅkhyakārikā sāṅkhyakārike sāṅkhyakārikāḥ
Vocativesāṅkhyakārike sāṅkhyakārike sāṅkhyakārikāḥ
Accusativesāṅkhyakārikām sāṅkhyakārike sāṅkhyakārikāḥ
Instrumentalsāṅkhyakārikayā sāṅkhyakārikābhyām sāṅkhyakārikābhiḥ
Dativesāṅkhyakārikāyai sāṅkhyakārikābhyām sāṅkhyakārikābhyaḥ
Ablativesāṅkhyakārikāyāḥ sāṅkhyakārikābhyām sāṅkhyakārikābhyaḥ
Genitivesāṅkhyakārikāyāḥ sāṅkhyakārikayoḥ sāṅkhyakārikāṇām
Locativesāṅkhyakārikāyām sāṅkhyakārikayoḥ sāṅkhyakārikāsu

Adverb -sāṅkhyakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria