Declension table of sāṅghika

Deva

NeuterSingularDualPlural
Nominativesāṅghikam sāṅghike sāṅghikāni
Vocativesāṅghika sāṅghike sāṅghikāni
Accusativesāṅghikam sāṅghike sāṅghikāni
Instrumentalsāṅghikena sāṅghikābhyām sāṅghikaiḥ
Dativesāṅghikāya sāṅghikābhyām sāṅghikebhyaḥ
Ablativesāṅghikāt sāṅghikābhyām sāṅghikebhyaḥ
Genitivesāṅghikasya sāṅghikayoḥ sāṅghikānām
Locativesāṅghike sāṅghikayoḥ sāṅghikeṣu

Compound sāṅghika -

Adverb -sāṅghikam -sāṅghikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria