Declension table of sāṅghika

Deva

MasculineSingularDualPlural
Nominativesāṅghikaḥ sāṅghikau sāṅghikāḥ
Vocativesāṅghika sāṅghikau sāṅghikāḥ
Accusativesāṅghikam sāṅghikau sāṅghikān
Instrumentalsāṅghikena sāṅghikābhyām sāṅghikaiḥ sāṅghikebhiḥ
Dativesāṅghikāya sāṅghikābhyām sāṅghikebhyaḥ
Ablativesāṅghikāt sāṅghikābhyām sāṅghikebhyaḥ
Genitivesāṅghikasya sāṅghikayoḥ sāṅghikānām
Locativesāṅghike sāṅghikayoḥ sāṅghikeṣu

Compound sāṅghika -

Adverb -sāṅghikam -sāṅghikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria