Declension table of sāḍha

Deva

NeuterSingularDualPlural
Nominativesāḍham sāḍhe sāḍhāni
Vocativesāḍha sāḍhe sāḍhāni
Accusativesāḍham sāḍhe sāḍhāni
Instrumentalsāḍhena sāḍhābhyām sāḍhaiḥ
Dativesāḍhāya sāḍhābhyām sāḍhebhyaḥ
Ablativesāḍhāt sāḍhābhyām sāḍhebhyaḥ
Genitivesāḍhasya sāḍhayoḥ sāḍhānām
Locativesāḍhe sāḍhayoḥ sāḍheṣu

Compound sāḍha -

Adverb -sāḍham -sāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria