सुबन्तावली ?सटयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासटयन्ती सटयन्त्यौ सटयन्त्यः
सम्बोधनम्सटयन्ति सटयन्त्यौ सटयन्त्यः
द्वितीयासटयन्तीम् सटयन्त्यौ सटयन्तीः
तृतीयासटयन्त्या सटयन्तीभ्याम् सटयन्तीभिः
चतुर्थीसटयन्त्यै सटयन्तीभ्याम् सटयन्तीभ्यः
पञ्चमीसटयन्त्याः सटयन्तीभ्याम् सटयन्तीभ्यः
षष्ठीसटयन्त्याः सटयन्त्योः सटयन्तीनाम्
सप्तमीसटयन्त्याम् सटयन्त्योः सटयन्तीषु

समास सटयन्ति सटयन्ती

अव्यय ॰सटयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria