Declension table of ?saṃvahiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṃvahiṣyantī saṃvahiṣyantyau saṃvahiṣyantyaḥ
Vocativesaṃvahiṣyanti saṃvahiṣyantyau saṃvahiṣyantyaḥ
Accusativesaṃvahiṣyantīm saṃvahiṣyantyau saṃvahiṣyantīḥ
Instrumentalsaṃvahiṣyantyā saṃvahiṣyantībhyām saṃvahiṣyantībhiḥ
Dativesaṃvahiṣyantyai saṃvahiṣyantībhyām saṃvahiṣyantībhyaḥ
Ablativesaṃvahiṣyantyāḥ saṃvahiṣyantībhyām saṃvahiṣyantībhyaḥ
Genitivesaṃvahiṣyantyāḥ saṃvahiṣyantyoḥ saṃvahiṣyantīnām
Locativesaṃvahiṣyantyām saṃvahiṣyantyoḥ saṃvahiṣyantīṣu

Compound saṃvahiṣyanti - saṃvahiṣyantī -

Adverb -saṃvahiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria