सुबन्तावली ?संवहिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासंवहिष्यन्ती संवहिष्यन्त्यौ संवहिष्यन्त्यः
सम्बोधनम्संवहिष्यन्ति संवहिष्यन्त्यौ संवहिष्यन्त्यः
द्वितीयासंवहिष्यन्तीम् संवहिष्यन्त्यौ संवहिष्यन्तीः
तृतीयासंवहिष्यन्त्या संवहिष्यन्तीभ्याम् संवहिष्यन्तीभिः
चतुर्थीसंवहिष्यन्त्यै संवहिष्यन्तीभ्याम् संवहिष्यन्तीभ्यः
पञ्चमीसंवहिष्यन्त्याः संवहिष्यन्तीभ्याम् संवहिष्यन्तीभ्यः
षष्ठीसंवहिष्यन्त्याः संवहिष्यन्त्योः संवहिष्यन्तीनाम्
सप्तमीसंवहिष्यन्त्याम् संवहिष्यन्त्योः संवहिष्यन्तीषु

समास संवहिष्यन्ति संवहिष्यन्ती

अव्यय ॰संवहिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria