Declension table of santyajya

Deva

NeuterSingularDualPlural
Nominativesantyajyam santyajye santyajyāni
Vocativesantyajya santyajye santyajyāni
Accusativesantyajyam santyajye santyajyāni
Instrumentalsantyajyena santyajyābhyām santyajyaiḥ
Dativesantyajyāya santyajyābhyām santyajyebhyaḥ
Ablativesantyajyāt santyajyābhyām santyajyebhyaḥ
Genitivesantyajyasya santyajyayoḥ santyajyānām
Locativesantyajye santyajyayoḥ santyajyeṣu

Compound santyajya -

Adverb -santyajyam -santyajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria