Declension table of santuṣṭacitta

Deva

MasculineSingularDualPlural
Nominativesantuṣṭacittaḥ santuṣṭacittau santuṣṭacittāḥ
Vocativesantuṣṭacitta santuṣṭacittau santuṣṭacittāḥ
Accusativesantuṣṭacittam santuṣṭacittau santuṣṭacittān
Instrumentalsantuṣṭacittena santuṣṭacittābhyām santuṣṭacittaiḥ santuṣṭacittebhiḥ
Dativesantuṣṭacittāya santuṣṭacittābhyām santuṣṭacittebhyaḥ
Ablativesantuṣṭacittāt santuṣṭacittābhyām santuṣṭacittebhyaḥ
Genitivesantuṣṭacittasya santuṣṭacittayoḥ santuṣṭacittānām
Locativesantuṣṭacitte santuṣṭacittayoḥ santuṣṭacitteṣu

Compound santuṣṭacitta -

Adverb -santuṣṭacittam -santuṣṭacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria