Declension table of santuṣṭa

Deva

NeuterSingularDualPlural
Nominativesantuṣṭam santuṣṭe santuṣṭāni
Vocativesantuṣṭa santuṣṭe santuṣṭāni
Accusativesantuṣṭam santuṣṭe santuṣṭāni
Instrumentalsantuṣṭena santuṣṭābhyām santuṣṭaiḥ
Dativesantuṣṭāya santuṣṭābhyām santuṣṭebhyaḥ
Ablativesantuṣṭāt santuṣṭābhyām santuṣṭebhyaḥ
Genitivesantuṣṭasya santuṣṭayoḥ santuṣṭānām
Locativesantuṣṭe santuṣṭayoḥ santuṣṭeṣu

Compound santuṣṭa -

Adverb -santuṣṭam -santuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria