Declension table of santoṣita

Deva

NeuterSingularDualPlural
Nominativesantoṣitam santoṣite santoṣitāni
Vocativesantoṣita santoṣite santoṣitāni
Accusativesantoṣitam santoṣite santoṣitāni
Instrumentalsantoṣitena santoṣitābhyām santoṣitaiḥ
Dativesantoṣitāya santoṣitābhyām santoṣitebhyaḥ
Ablativesantoṣitāt santoṣitābhyām santoṣitebhyaḥ
Genitivesantoṣitasya santoṣitayoḥ santoṣitānām
Locativesantoṣite santoṣitayoḥ santoṣiteṣu

Compound santoṣita -

Adverb -santoṣitam -santoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria