सुबन्तावली ?सन्तोष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमासन्तोष्टव्यः सन्तोष्टव्यौ सन्तोष्टव्याः
सम्बोधनम्सन्तोष्टव्य सन्तोष्टव्यौ सन्तोष्टव्याः
द्वितीयासन्तोष्टव्यम् सन्तोष्टव्यौ सन्तोष्टव्यान्
तृतीयासन्तोष्टव्येन सन्तोष्टव्याभ्याम् सन्तोष्टव्यैः सन्तोष्टव्येभिः
चतुर्थीसन्तोष्टव्याय सन्तोष्टव्याभ्याम् सन्तोष्टव्येभ्यः
पञ्चमीसन्तोष्टव्यात् सन्तोष्टव्याभ्याम् सन्तोष्टव्येभ्यः
षष्ठीसन्तोष्टव्यस्य सन्तोष्टव्ययोः सन्तोष्टव्यानाम्
सप्तमीसन्तोष्टव्ये सन्तोष्टव्ययोः सन्तोष्टव्येषु

समास सन्तोष्टव्य

अव्यय ॰सन्तोष्टव्यम् ॰सन्तोष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria