Declension table of ?santoṣṭavya

Deva

MasculineSingularDualPlural
Nominativesantoṣṭavyaḥ santoṣṭavyau santoṣṭavyāḥ
Vocativesantoṣṭavya santoṣṭavyau santoṣṭavyāḥ
Accusativesantoṣṭavyam santoṣṭavyau santoṣṭavyān
Instrumentalsantoṣṭavyena santoṣṭavyābhyām santoṣṭavyaiḥ santoṣṭavyebhiḥ
Dativesantoṣṭavyāya santoṣṭavyābhyām santoṣṭavyebhyaḥ
Ablativesantoṣṭavyāt santoṣṭavyābhyām santoṣṭavyebhyaḥ
Genitivesantoṣṭavyasya santoṣṭavyayoḥ santoṣṭavyānām
Locativesantoṣṭavye santoṣṭavyayoḥ santoṣṭavyeṣu

Compound santoṣṭavya -

Adverb -santoṣṭavyam -santoṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria