Declension table of santata

Deva

NeuterSingularDualPlural
Nominativesantatam santate santatāni
Vocativesantata santate santatāni
Accusativesantatam santate santatāni
Instrumentalsantatena santatābhyām santataiḥ
Dativesantatāya santatābhyām santatebhyaḥ
Ablativesantatāt santatābhyām santatebhyaḥ
Genitivesantatasya santatayoḥ santatānām
Locativesantate santatayoḥ santateṣu

Compound santata -

Adverb -santatam -santatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria