Declension table of santata

Deva

MasculineSingularDualPlural
Nominativesantataḥ santatau santatāḥ
Vocativesantata santatau santatāḥ
Accusativesantatam santatau santatān
Instrumentalsantatena santatābhyām santataiḥ santatebhiḥ
Dativesantatāya santatābhyām santatebhyaḥ
Ablativesantatāt santatābhyām santatebhyaḥ
Genitivesantatasya santatayoḥ santatānām
Locativesantate santatayoḥ santateṣu

Compound santata -

Adverb -santatam -santatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria