Declension table of ?santarpakā

Deva

FeminineSingularDualPlural
Nominativesantarpakā santarpake santarpakāḥ
Vocativesantarpake santarpake santarpakāḥ
Accusativesantarpakām santarpake santarpakāḥ
Instrumentalsantarpakayā santarpakābhyām santarpakābhiḥ
Dativesantarpakāyai santarpakābhyām santarpakābhyaḥ
Ablativesantarpakāyāḥ santarpakābhyām santarpakābhyaḥ
Genitivesantarpakāyāḥ santarpakayoḥ santarpakāṇām
Locativesantarpakāyām santarpakayoḥ santarpakāsu

Adverb -santarpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria