सुबन्तावली ?सन्तर्पका

Roma

स्त्रीएकद्विबहु
प्रथमासन्तर्पका सन्तर्पके सन्तर्पकाः
सम्बोधनम्सन्तर्पके सन्तर्पके सन्तर्पकाः
द्वितीयासन्तर्पकाम् सन्तर्पके सन्तर्पकाः
तृतीयासन्तर्पकया सन्तर्पकाभ्याम् सन्तर्पकाभिः
चतुर्थीसन्तर्पकायै सन्तर्पकाभ्याम् सन्तर्पकाभ्यः
पञ्चमीसन्तर्पकायाः सन्तर्पकाभ्याम् सन्तर्पकाभ्यः
षष्ठीसन्तर्पकायाः सन्तर्पकयोः सन्तर्पकाणाम्
सप्तमीसन्तर्पकायाम् सन्तर्पकयोः सन्तर्पकासु

अव्यय ॰सन्तर्पकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria