सुबन्तावली ?सन्तप्तवक्षस्

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्तप्तवक्षः सन्तप्तवक्षसी सन्तप्तवक्षांसि
सम्बोधनम्सन्तप्तवक्षः सन्तप्तवक्षसी सन्तप्तवक्षांसि
द्वितीयासन्तप्तवक्षः सन्तप्तवक्षसी सन्तप्तवक्षांसि
तृतीयासन्तप्तवक्षसा सन्तप्तवक्षोभ्याम् सन्तप्तवक्षोभिः
चतुर्थीसन्तप्तवक्षसे सन्तप्तवक्षोभ्याम् सन्तप्तवक्षोभ्यः
पञ्चमीसन्तप्तवक्षसः सन्तप्तवक्षोभ्याम् सन्तप्तवक्षोभ्यः
षष्ठीसन्तप्तवक्षसः सन्तप्तवक्षसोः सन्तप्तवक्षसाम्
सप्तमीसन्तप्तवक्षसि सन्तप्तवक्षसोः सन्तप्तवक्षःसु

समास सन्तप्तवक्षस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria