Declension table of ?santaptavakṣas

Deva

NeuterSingularDualPlural
Nominativesantaptavakṣaḥ santaptavakṣasī santaptavakṣāṃsi
Vocativesantaptavakṣaḥ santaptavakṣasī santaptavakṣāṃsi
Accusativesantaptavakṣaḥ santaptavakṣasī santaptavakṣāṃsi
Instrumentalsantaptavakṣasā santaptavakṣobhyām santaptavakṣobhiḥ
Dativesantaptavakṣase santaptavakṣobhyām santaptavakṣobhyaḥ
Ablativesantaptavakṣasaḥ santaptavakṣobhyām santaptavakṣobhyaḥ
Genitivesantaptavakṣasaḥ santaptavakṣasoḥ santaptavakṣasām
Locativesantaptavakṣasi santaptavakṣasoḥ santaptavakṣaḥsu

Compound santaptavakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria