Declension table of santapta

Deva

NeuterSingularDualPlural
Nominativesantaptam santapte santaptāni
Vocativesantapta santapte santaptāni
Accusativesantaptam santapte santaptāni
Instrumentalsantaptena santaptābhyām santaptaiḥ
Dativesantaptāya santaptābhyām santaptebhyaḥ
Ablativesantaptāt santaptābhyām santaptebhyaḥ
Genitivesantaptasya santaptayoḥ santaptānām
Locativesantapte santaptayoḥ santapteṣu

Compound santapta -

Adverb -santaptam -santaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria