Declension table of santapta

Deva

MasculineSingularDualPlural
Nominativesantaptaḥ santaptau santaptāḥ
Vocativesantapta santaptau santaptāḥ
Accusativesantaptam santaptau santaptān
Instrumentalsantaptena santaptābhyām santaptaiḥ santaptebhiḥ
Dativesantaptāya santaptābhyām santaptebhyaḥ
Ablativesantaptāt santaptābhyām santaptebhyaḥ
Genitivesantaptasya santaptayoḥ santaptānām
Locativesantapte santaptayoḥ santapteṣu

Compound santapta -

Adverb -santaptam -santaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria