Declension table of ?santamasa

Deva

NeuterSingularDualPlural
Nominativesantamasam santamase santamasāni
Vocativesantamasa santamase santamasāni
Accusativesantamasam santamase santamasāni
Instrumentalsantamasena santamasābhyām santamasaiḥ
Dativesantamasāya santamasābhyām santamasebhyaḥ
Ablativesantamasāt santamasābhyām santamasebhyaḥ
Genitivesantamasasya santamasayoḥ santamasānām
Locativesantamase santamasayoḥ santamaseṣu

Compound santamasa -

Adverb -santamasam -santamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria