सुबन्तावली ?सन्तमस

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्तमसम् सन्तमसे सन्तमसानि
सम्बोधनम्सन्तमस सन्तमसे सन्तमसानि
द्वितीयासन्तमसम् सन्तमसे सन्तमसानि
तृतीयासन्तमसेन सन्तमसाभ्याम् सन्तमसैः
चतुर्थीसन्तमसाय सन्तमसाभ्याम् सन्तमसेभ्यः
पञ्चमीसन्तमसात् सन्तमसाभ्याम् सन्तमसेभ्यः
षष्ठीसन्तमसस्य सन्तमसयोः सन्तमसानाम्
सप्तमीसन्तमसे सन्तमसयोः सन्तमसेषु

समास सन्तमस

अव्यय ॰सन्तमसम् ॰सन्तमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria