Declension table of santānakamaya

Deva

NeuterSingularDualPlural
Nominativesantānakamayam santānakamaye santānakamayāni
Vocativesantānakamaya santānakamaye santānakamayāni
Accusativesantānakamayam santānakamaye santānakamayāni
Instrumentalsantānakamayena santānakamayābhyām santānakamayaiḥ
Dativesantānakamayāya santānakamayābhyām santānakamayebhyaḥ
Ablativesantānakamayāt santānakamayābhyām santānakamayebhyaḥ
Genitivesantānakamayasya santānakamayayoḥ santānakamayānām
Locativesantānakamaye santānakamayayoḥ santānakamayeṣu

Compound santānakamaya -

Adverb -santānakamayam -santānakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria