Declension table of santānakamaya

Deva

MasculineSingularDualPlural
Nominativesantānakamayaḥ santānakamayau santānakamayāḥ
Vocativesantānakamaya santānakamayau santānakamayāḥ
Accusativesantānakamayam santānakamayau santānakamayān
Instrumentalsantānakamayena santānakamayābhyām santānakamayaiḥ santānakamayebhiḥ
Dativesantānakamayāya santānakamayābhyām santānakamayebhyaḥ
Ablativesantānakamayāt santānakamayābhyām santānakamayebhyaḥ
Genitivesantānakamayasya santānakamayayoḥ santānakamayānām
Locativesantānakamaye santānakamayayoḥ santānakamayeṣu

Compound santānakamaya -

Adverb -santānakamayam -santānakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria