Declension table of santānaka

Deva

NeuterSingularDualPlural
Nominativesantānakam santānake santānakāni
Vocativesantānaka santānake santānakāni
Accusativesantānakam santānake santānakāni
Instrumentalsantānakena santānakābhyām santānakaiḥ
Dativesantānakāya santānakābhyām santānakebhyaḥ
Ablativesantānakāt santānakābhyām santānakebhyaḥ
Genitivesantānakasya santānakayoḥ santānakānām
Locativesantānake santānakayoḥ santānakeṣu

Compound santānaka -

Adverb -santānakam -santānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria