Declension table of santānāntarasiddhi

Deva

FeminineSingularDualPlural
Nominativesantānāntarasiddhiḥ santānāntarasiddhī santānāntarasiddhayaḥ
Vocativesantānāntarasiddhe santānāntarasiddhī santānāntarasiddhayaḥ
Accusativesantānāntarasiddhim santānāntarasiddhī santānāntarasiddhīḥ
Instrumentalsantānāntarasiddhyā santānāntarasiddhibhyām santānāntarasiddhibhiḥ
Dativesantānāntarasiddhyai santānāntarasiddhaye santānāntarasiddhibhyām santānāntarasiddhibhyaḥ
Ablativesantānāntarasiddhyāḥ santānāntarasiddheḥ santānāntarasiddhibhyām santānāntarasiddhibhyaḥ
Genitivesantānāntarasiddhyāḥ santānāntarasiddheḥ santānāntarasiddhyoḥ santānāntarasiddhīnām
Locativesantānāntarasiddhyām santānāntarasiddhau santānāntarasiddhyoḥ santānāntarasiddhiṣu

Compound santānāntarasiddhi -

Adverb -santānāntarasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria