Declension table of santānāntaradūṣaṇa

Deva

MasculineSingularDualPlural
Nominativesantānāntaradūṣaṇaḥ santānāntaradūṣaṇau santānāntaradūṣaṇāḥ
Vocativesantānāntaradūṣaṇa santānāntaradūṣaṇau santānāntaradūṣaṇāḥ
Accusativesantānāntaradūṣaṇam santānāntaradūṣaṇau santānāntaradūṣaṇān
Instrumentalsantānāntaradūṣaṇena santānāntaradūṣaṇābhyām santānāntaradūṣaṇaiḥ santānāntaradūṣaṇebhiḥ
Dativesantānāntaradūṣaṇāya santānāntaradūṣaṇābhyām santānāntaradūṣaṇebhyaḥ
Ablativesantānāntaradūṣaṇāt santānāntaradūṣaṇābhyām santānāntaradūṣaṇebhyaḥ
Genitivesantānāntaradūṣaṇasya santānāntaradūṣaṇayoḥ santānāntaradūṣaṇānām
Locativesantānāntaradūṣaṇe santānāntaradūṣaṇayoḥ santānāntaradūṣaṇeṣu

Compound santānāntaradūṣaṇa -

Adverb -santānāntaradūṣaṇam -santānāntaradūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria