Declension table of santānāntara

Deva

NeuterSingularDualPlural
Nominativesantānāntaram santānāntare santānāntarāṇi
Vocativesantānāntara santānāntare santānāntarāṇi
Accusativesantānāntaram santānāntare santānāntarāṇi
Instrumentalsantānāntareṇa santānāntarābhyām santānāntaraiḥ
Dativesantānāntarāya santānāntarābhyām santānāntarebhyaḥ
Ablativesantānāntarāt santānāntarābhyām santānāntarebhyaḥ
Genitivesantānāntarasya santānāntarayoḥ santānāntarāṇām
Locativesantānāntare santānāntarayoḥ santānāntareṣu

Compound santānāntara -

Adverb -santānāntaram -santānāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria