Declension table of santāna

Deva

MasculineSingularDualPlural
Nominativesantānaḥ santānau santānāḥ
Vocativesantāna santānau santānāḥ
Accusativesantānam santānau santānān
Instrumentalsantānena santānābhyām santānaiḥ santānebhiḥ
Dativesantānāya santānābhyām santānebhyaḥ
Ablativesantānāt santānābhyām santānebhyaḥ
Genitivesantānasya santānayoḥ santānānām
Locativesantāne santānayoḥ santāneṣu

Compound santāna -

Adverb -santānam -santānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria