सुबन्तावली ?संस्कारोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमासंस्कारोद्द्योतः संस्कारोद्द्योतौ संस्कारोद्द्योताः
सम्बोधनम्संस्कारोद्द्योत संस्कारोद्द्योतौ संस्कारोद्द्योताः
द्वितीयासंस्कारोद्द्योतम् संस्कारोद्द्योतौ संस्कारोद्द्योतान्
तृतीयासंस्कारोद्द्योतेन संस्कारोद्द्योताभ्याम् संस्कारोद्द्योतैः संस्कारोद्द्योतेभिः
चतुर्थीसंस्कारोद्द्योताय संस्कारोद्द्योताभ्याम् संस्कारोद्द्योतेभ्यः
पञ्चमीसंस्कारोद्द्योतात् संस्कारोद्द्योताभ्याम् संस्कारोद्द्योतेभ्यः
षष्ठीसंस्कारोद्द्योतस्य संस्कारोद्द्योतयोः संस्कारोद्द्योतानाम्
सप्तमीसंस्कारोद्द्योते संस्कारोद्द्योतयोः संस्कारोद्द्योतेषु

समास संस्कारोद्द्योत

अव्यय ॰संस्कारोद्द्योतम् ॰संस्कारोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria