Declension table of ?saṃskāroddyota

Deva

MasculineSingularDualPlural
Nominativesaṃskāroddyotaḥ saṃskāroddyotau saṃskāroddyotāḥ
Vocativesaṃskāroddyota saṃskāroddyotau saṃskāroddyotāḥ
Accusativesaṃskāroddyotam saṃskāroddyotau saṃskāroddyotān
Instrumentalsaṃskāroddyotena saṃskāroddyotābhyām saṃskāroddyotaiḥ saṃskāroddyotebhiḥ
Dativesaṃskāroddyotāya saṃskāroddyotābhyām saṃskāroddyotebhyaḥ
Ablativesaṃskāroddyotāt saṃskāroddyotābhyām saṃskāroddyotebhyaḥ
Genitivesaṃskāroddyotasya saṃskāroddyotayoḥ saṃskāroddyotānām
Locativesaṃskāroddyote saṃskāroddyotayoḥ saṃskāroddyoteṣu

Compound saṃskāroddyota -

Adverb -saṃskāroddyotam -saṃskāroddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria