Declension table of saṃskṛtrima

Deva

MasculineSingularDualPlural
Nominativesaṃskṛtrimaḥ saṃskṛtrimau saṃskṛtrimāḥ
Vocativesaṃskṛtrima saṃskṛtrimau saṃskṛtrimāḥ
Accusativesaṃskṛtrimam saṃskṛtrimau saṃskṛtrimān
Instrumentalsaṃskṛtrimeṇa saṃskṛtrimābhyām saṃskṛtrimaiḥ saṃskṛtrimebhiḥ
Dativesaṃskṛtrimāya saṃskṛtrimābhyām saṃskṛtrimebhyaḥ
Ablativesaṃskṛtrimāt saṃskṛtrimābhyām saṃskṛtrimebhyaḥ
Genitivesaṃskṛtrimasya saṃskṛtrimayoḥ saṃskṛtrimāṇām
Locativesaṃskṛtrime saṃskṛtrimayoḥ saṃskṛtrimeṣu

Compound saṃskṛtrima -

Adverb -saṃskṛtrimam -saṃskṛtrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria