सुबन्तावली संस्कृत्रिम

Roma

पुमान्एकद्विबहु
प्रथमासंस्कृत्रिमः संस्कृत्रिमौ संस्कृत्रिमाः
सम्बोधनम्संस्कृत्रिम संस्कृत्रिमौ संस्कृत्रिमाः
द्वितीयासंस्कृत्रिमम् संस्कृत्रिमौ संस्कृत्रिमान्
तृतीयासंस्कृत्रिमेण संस्कृत्रिमाभ्याम् संस्कृत्रिमैः संस्कृत्रिमेभिः
चतुर्थीसंस्कृत्रिमाय संस्कृत्रिमाभ्याम् संस्कृत्रिमेभ्यः
पञ्चमीसंस्कृत्रिमात् संस्कृत्रिमाभ्याम् संस्कृत्रिमेभ्यः
षष्ठीसंस्कृत्रिमस्य संस्कृत्रिमयोः संस्कृत्रिमाणाम्
सप्तमीसंस्कृत्रिमे संस्कृत्रिमयोः संस्कृत्रिमेषु

समास संस्कृत्रिम

अव्यय ॰संस्कृत्रिमम् ॰संस्कृत्रिमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria