सुबन्तावली ?संस्कृतमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमासंस्कृतमञ्जरी संस्कृतमञ्जर्यौ संस्कृतमञ्जर्यः
सम्बोधनम्संस्कृतमञ्जरि संस्कृतमञ्जर्यौ संस्कृतमञ्जर्यः
द्वितीयासंस्कृतमञ्जरीम् संस्कृतमञ्जर्यौ संस्कृतमञ्जरीः
तृतीयासंस्कृतमञ्जर्या संस्कृतमञ्जरीभ्याम् संस्कृतमञ्जरीभिः
चतुर्थीसंस्कृतमञ्जर्यै संस्कृतमञ्जरीभ्याम् संस्कृतमञ्जरीभ्यः
पञ्चमीसंस्कृतमञ्जर्याः संस्कृतमञ्जरीभ्याम् संस्कृतमञ्जरीभ्यः
षष्ठीसंस्कृतमञ्जर्याः संस्कृतमञ्जर्योः संस्कृतमञ्जरीणाम्
सप्तमीसंस्कृतमञ्जर्याम् संस्कृतमञ्जर्योः संस्कृतमञ्जरीषु

समास संस्कृतमञ्जरि संस्कृतमञ्जरी

अव्यय ॰संस्कृतमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria