Declension table of ?saṃskṛtamañjarī

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtamañjarī saṃskṛtamañjaryau saṃskṛtamañjaryaḥ
Vocativesaṃskṛtamañjari saṃskṛtamañjaryau saṃskṛtamañjaryaḥ
Accusativesaṃskṛtamañjarīm saṃskṛtamañjaryau saṃskṛtamañjarīḥ
Instrumentalsaṃskṛtamañjaryā saṃskṛtamañjarībhyām saṃskṛtamañjarībhiḥ
Dativesaṃskṛtamañjaryai saṃskṛtamañjarībhyām saṃskṛtamañjarībhyaḥ
Ablativesaṃskṛtamañjaryāḥ saṃskṛtamañjarībhyām saṃskṛtamañjarībhyaḥ
Genitivesaṃskṛtamañjaryāḥ saṃskṛtamañjaryoḥ saṃskṛtamañjarīṇām
Locativesaṃskṛtamañjaryām saṃskṛtamañjaryoḥ saṃskṛtamañjarīṣu

Compound saṃskṛtamañjari - saṃskṛtamañjarī -

Adverb -saṃskṛtamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria