Declension table of sampūrṇatva

Deva

NeuterSingularDualPlural
Nominativesampūrṇatvam sampūrṇatve sampūrṇatvāni
Vocativesampūrṇatva sampūrṇatve sampūrṇatvāni
Accusativesampūrṇatvam sampūrṇatve sampūrṇatvāni
Instrumentalsampūrṇatvena sampūrṇatvābhyām sampūrṇatvaiḥ
Dativesampūrṇatvāya sampūrṇatvābhyām sampūrṇatvebhyaḥ
Ablativesampūrṇatvāt sampūrṇatvābhyām sampūrṇatvebhyaḥ
Genitivesampūrṇatvasya sampūrṇatvayoḥ sampūrṇatvānām
Locativesampūrṇatve sampūrṇatvayoḥ sampūrṇatveṣu

Compound sampūrṇatva -

Adverb -sampūrṇatvam -sampūrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria