Declension table of sampūrṇatāyukta

Deva

NeuterSingularDualPlural
Nominativesampūrṇatāyuktam sampūrṇatāyukte sampūrṇatāyuktāni
Vocativesampūrṇatāyukta sampūrṇatāyukte sampūrṇatāyuktāni
Accusativesampūrṇatāyuktam sampūrṇatāyukte sampūrṇatāyuktāni
Instrumentalsampūrṇatāyuktena sampūrṇatāyuktābhyām sampūrṇatāyuktaiḥ
Dativesampūrṇatāyuktāya sampūrṇatāyuktābhyām sampūrṇatāyuktebhyaḥ
Ablativesampūrṇatāyuktāt sampūrṇatāyuktābhyām sampūrṇatāyuktebhyaḥ
Genitivesampūrṇatāyuktasya sampūrṇatāyuktayoḥ sampūrṇatāyuktānām
Locativesampūrṇatāyukte sampūrṇatāyuktayoḥ sampūrṇatāyukteṣu

Compound sampūrṇatāyukta -

Adverb -sampūrṇatāyuktam -sampūrṇatāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria