Declension table of sampūrṇatāyukta

Deva

MasculineSingularDualPlural
Nominativesampūrṇatāyuktaḥ sampūrṇatāyuktau sampūrṇatāyuktāḥ
Vocativesampūrṇatāyukta sampūrṇatāyuktau sampūrṇatāyuktāḥ
Accusativesampūrṇatāyuktam sampūrṇatāyuktau sampūrṇatāyuktān
Instrumentalsampūrṇatāyuktena sampūrṇatāyuktābhyām sampūrṇatāyuktaiḥ
Dativesampūrṇatāyuktāya sampūrṇatāyuktābhyām sampūrṇatāyuktebhyaḥ
Ablativesampūrṇatāyuktāt sampūrṇatāyuktābhyām sampūrṇatāyuktebhyaḥ
Genitivesampūrṇatāyuktasya sampūrṇatāyuktayoḥ sampūrṇatāyuktānām
Locativesampūrṇatāyukte sampūrṇatāyuktayoḥ sampūrṇatāyukteṣu

Compound sampūrṇatāyukta -

Adverb -sampūrṇatāyuktam -sampūrṇatāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria