Declension table of sampūrṇānanda

Deva

MasculineSingularDualPlural
Nominativesampūrṇānandaḥ sampūrṇānandau sampūrṇānandāḥ
Vocativesampūrṇānanda sampūrṇānandau sampūrṇānandāḥ
Accusativesampūrṇānandam sampūrṇānandau sampūrṇānandān
Instrumentalsampūrṇānandena sampūrṇānandābhyām sampūrṇānandaiḥ
Dativesampūrṇānandāya sampūrṇānandābhyām sampūrṇānandebhyaḥ
Ablativesampūrṇānandāt sampūrṇānandābhyām sampūrṇānandebhyaḥ
Genitivesampūrṇānandasya sampūrṇānandayoḥ sampūrṇānandānām
Locativesampūrṇānande sampūrṇānandayoḥ sampūrṇānandeṣu

Compound sampūrṇānanda -

Adverb -sampūrṇānandam -sampūrṇānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria