Declension table of sampuṭa

Deva

NeuterSingularDualPlural
Nominativesampuṭam sampuṭe sampuṭāni
Vocativesampuṭa sampuṭe sampuṭāni
Accusativesampuṭam sampuṭe sampuṭāni
Instrumentalsampuṭena sampuṭābhyām sampuṭaiḥ
Dativesampuṭāya sampuṭābhyām sampuṭebhyaḥ
Ablativesampuṭāt sampuṭābhyām sampuṭebhyaḥ
Genitivesampuṭasya sampuṭayoḥ sampuṭānām
Locativesampuṭe sampuṭayoḥ sampuṭeṣu

Compound sampuṭa -

Adverb -sampuṭam -sampuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria