Declension table of samprokṣaṇī

Deva

FeminineSingularDualPlural
Nominativesamprokṣaṇī samprokṣaṇyau samprokṣaṇyaḥ
Vocativesamprokṣaṇi samprokṣaṇyau samprokṣaṇyaḥ
Accusativesamprokṣaṇīm samprokṣaṇyau samprokṣaṇīḥ
Instrumentalsamprokṣaṇyā samprokṣaṇībhyām samprokṣaṇībhiḥ
Dativesamprokṣaṇyai samprokṣaṇībhyām samprokṣaṇībhyaḥ
Ablativesamprokṣaṇyāḥ samprokṣaṇībhyām samprokṣaṇībhyaḥ
Genitivesamprokṣaṇyāḥ samprokṣaṇyoḥ samprokṣaṇīnām
Locativesamprokṣaṇyām samprokṣaṇyoḥ samprokṣaṇīṣu

Compound samprokṣaṇi - samprokṣaṇī -

Adverb -samprokṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria