Declension table of samprīta

Deva

MasculineSingularDualPlural
Nominativesamprītaḥ samprītau samprītāḥ
Vocativesamprīta samprītau samprītāḥ
Accusativesamprītam samprītau samprītān
Instrumentalsamprītena samprītābhyām samprītaiḥ samprītebhiḥ
Dativesamprītāya samprītābhyām samprītebhyaḥ
Ablativesamprītāt samprītābhyām samprītebhyaḥ
Genitivesamprītasya samprītayoḥ samprītānām
Locativesamprīte samprītayoḥ samprīteṣu

Compound samprīta -

Adverb -samprītam -samprītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria